\documentclass[12pt]{article} \usepackage{fontspec} \setmainfont[Script=Devanagari]{Shobhika} \usepackage{multicol} \usepackage{setspace} \setstretch{1.4} \pagenumbering{gobble} \begin{document} \begin{center} {\Large \textbf{शोभिका} \hfill \textbf{Shobhika}} \vspace{0.25in} \large \textbf{॥ यजुर्वेदमन्त्रः ॥} \begin{multicols}{2} ॐ \\ ग॒णानां᳚ त्वा ग॒णप॑तिꣳ हवामहे \\ क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । \\ ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ \\ अान॑शृ॒वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ \\ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ \textbf{ॐ \\ ग॒णानां᳚ त्वा ग॒णप॑तिꣳ हवामहे \\ क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । \\ ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ \\ अान॑शृ॒वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ \\ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥} \end{multicols} \normalsize \textbf{॥ तैत्तिरीय-ब्राह्मणम् ॥} \begin{multicols}{2} मातृ॑देवो॒ भव । पितृ॑देवो॒ भव । \\ अाचार्य॑देवो॒ भव । अतिथि॑देवो॒ भव । \\ \textbf{मातृ॑देवो॒ भव । पितृ॑देवो॒ भव । \\ अाचार्य॑देवो॒ भव । अतिथि॑देवो॒ भव ।} \end{multicols} \begin{multicols}{2} \footnotesize \textbf{॥ रामायणम् ॥} \\ तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । \\ नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ \\ \textbf{॥ महाभारतम् ॥} \\ धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । \\ यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ \end{multicols} \Large \textbf{॥ भगवद्गीता ॥} \\ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । \\ अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥ \\ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । \\ धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥ \end{center} \end{document}